Conjugation tables of ?kuj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkojāmi kojāvaḥ kojāmaḥ
Secondkojasi kojathaḥ kojatha
Thirdkojati kojataḥ kojanti


MiddleSingularDualPlural
Firstkoje kojāvahe kojāmahe
Secondkojase kojethe kojadhve
Thirdkojate kojete kojante


PassiveSingularDualPlural
Firstkujye kujyāvahe kujyāmahe
Secondkujyase kujyethe kujyadhve
Thirdkujyate kujyete kujyante


Imperfect

ActiveSingularDualPlural
Firstakojam akojāva akojāma
Secondakojaḥ akojatam akojata
Thirdakojat akojatām akojan


MiddleSingularDualPlural
Firstakoje akojāvahi akojāmahi
Secondakojathāḥ akojethām akojadhvam
Thirdakojata akojetām akojanta


PassiveSingularDualPlural
Firstakujye akujyāvahi akujyāmahi
Secondakujyathāḥ akujyethām akujyadhvam
Thirdakujyata akujyetām akujyanta


Optative

ActiveSingularDualPlural
Firstkojeyam kojeva kojema
Secondkojeḥ kojetam kojeta
Thirdkojet kojetām kojeyuḥ


MiddleSingularDualPlural
Firstkojeya kojevahi kojemahi
Secondkojethāḥ kojeyāthām kojedhvam
Thirdkojeta kojeyātām kojeran


PassiveSingularDualPlural
Firstkujyeya kujyevahi kujyemahi
Secondkujyethāḥ kujyeyāthām kujyedhvam
Thirdkujyeta kujyeyātām kujyeran


Imperative

ActiveSingularDualPlural
Firstkojāni kojāva kojāma
Secondkoja kojatam kojata
Thirdkojatu kojatām kojantu


MiddleSingularDualPlural
Firstkojai kojāvahai kojāmahai
Secondkojasva kojethām kojadhvam
Thirdkojatām kojetām kojantām


PassiveSingularDualPlural
Firstkujyai kujyāvahai kujyāmahai
Secondkujyasva kujyethām kujyadhvam
Thirdkujyatām kujyetām kujyantām


Future

ActiveSingularDualPlural
Firstkojiṣyāmi kojiṣyāvaḥ kojiṣyāmaḥ
Secondkojiṣyasi kojiṣyathaḥ kojiṣyatha
Thirdkojiṣyati kojiṣyataḥ kojiṣyanti


MiddleSingularDualPlural
Firstkojiṣye kojiṣyāvahe kojiṣyāmahe
Secondkojiṣyase kojiṣyethe kojiṣyadhve
Thirdkojiṣyate kojiṣyete kojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkojitāsmi kojitāsvaḥ kojitāsmaḥ
Secondkojitāsi kojitāsthaḥ kojitāstha
Thirdkojitā kojitārau kojitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoja cukujiva cukujima
Secondcukojitha cukujathuḥ cukuja
Thirdcukoja cukujatuḥ cukujuḥ


MiddleSingularDualPlural
Firstcukuje cukujivahe cukujimahe
Secondcukujiṣe cukujāthe cukujidhve
Thirdcukuje cukujāte cukujire


Benedictive

ActiveSingularDualPlural
Firstkujyāsam kujyāsva kujyāsma
Secondkujyāḥ kujyāstam kujyāsta
Thirdkujyāt kujyāstām kujyāsuḥ

Participles

Past Passive Participle
kukta m. n. kuktā f.

Past Active Participle
kuktavat m. n. kuktavatī f.

Present Active Participle
kojat m. n. kojantī f.

Present Middle Participle
kojamāna m. n. kojamānā f.

Present Passive Participle
kujyamāna m. n. kujyamānā f.

Future Active Participle
kojiṣyat m. n. kojiṣyantī f.

Future Middle Participle
kojiṣyamāṇa m. n. kojiṣyamāṇā f.

Future Passive Participle
kojitavya m. n. kojitavyā f.

Future Passive Participle
kojya m. n. kojyā f.

Future Passive Participle
kojanīya m. n. kojanīyā f.

Perfect Active Participle
cukujvas m. n. cukujuṣī f.

Perfect Middle Participle
cukujāna m. n. cukujānā f.

Indeclinable forms

Infinitive
kojitum

Absolutive
kuktvā

Absolutive
-kujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria