Conjugation tables of ?kuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkoṇayāmi koṇayāvaḥ koṇayāmaḥ
Secondkoṇayasi koṇayathaḥ koṇayatha
Thirdkoṇayati koṇayataḥ koṇayanti


MiddleSingularDualPlural
Firstkoṇaye koṇayāvahe koṇayāmahe
Secondkoṇayase koṇayethe koṇayadhve
Thirdkoṇayate koṇayete koṇayante


PassiveSingularDualPlural
Firstkoṇye koṇyāvahe koṇyāmahe
Secondkoṇyase koṇyethe koṇyadhve
Thirdkoṇyate koṇyete koṇyante


Imperfect

ActiveSingularDualPlural
Firstakoṇayam akoṇayāva akoṇayāma
Secondakoṇayaḥ akoṇayatam akoṇayata
Thirdakoṇayat akoṇayatām akoṇayan


MiddleSingularDualPlural
Firstakoṇaye akoṇayāvahi akoṇayāmahi
Secondakoṇayathāḥ akoṇayethām akoṇayadhvam
Thirdakoṇayata akoṇayetām akoṇayanta


PassiveSingularDualPlural
Firstakoṇye akoṇyāvahi akoṇyāmahi
Secondakoṇyathāḥ akoṇyethām akoṇyadhvam
Thirdakoṇyata akoṇyetām akoṇyanta


Optative

ActiveSingularDualPlural
Firstkoṇayeyam koṇayeva koṇayema
Secondkoṇayeḥ koṇayetam koṇayeta
Thirdkoṇayet koṇayetām koṇayeyuḥ


MiddleSingularDualPlural
Firstkoṇayeya koṇayevahi koṇayemahi
Secondkoṇayethāḥ koṇayeyāthām koṇayedhvam
Thirdkoṇayeta koṇayeyātām koṇayeran


PassiveSingularDualPlural
Firstkoṇyeya koṇyevahi koṇyemahi
Secondkoṇyethāḥ koṇyeyāthām koṇyedhvam
Thirdkoṇyeta koṇyeyātām koṇyeran


Imperative

ActiveSingularDualPlural
Firstkoṇayāni koṇayāva koṇayāma
Secondkoṇaya koṇayatam koṇayata
Thirdkoṇayatu koṇayatām koṇayantu


MiddleSingularDualPlural
Firstkoṇayai koṇayāvahai koṇayāmahai
Secondkoṇayasva koṇayethām koṇayadhvam
Thirdkoṇayatām koṇayetām koṇayantām


PassiveSingularDualPlural
Firstkoṇyai koṇyāvahai koṇyāmahai
Secondkoṇyasva koṇyethām koṇyadhvam
Thirdkoṇyatām koṇyetām koṇyantām


Future

ActiveSingularDualPlural
Firstkoṇayiṣyāmi koṇayiṣyāvaḥ koṇayiṣyāmaḥ
Secondkoṇayiṣyasi koṇayiṣyathaḥ koṇayiṣyatha
Thirdkoṇayiṣyati koṇayiṣyataḥ koṇayiṣyanti


MiddleSingularDualPlural
Firstkoṇayiṣye koṇayiṣyāvahe koṇayiṣyāmahe
Secondkoṇayiṣyase koṇayiṣyethe koṇayiṣyadhve
Thirdkoṇayiṣyate koṇayiṣyete koṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoṇayitāsmi koṇayitāsvaḥ koṇayitāsmaḥ
Secondkoṇayitāsi koṇayitāsthaḥ koṇayitāstha
Thirdkoṇayitā koṇayitārau koṇayitāraḥ

Participles

Past Passive Participle
koṇita m. n. koṇitā f.

Past Active Participle
koṇitavat m. n. koṇitavatī f.

Present Active Participle
koṇayat m. n. koṇayantī f.

Present Middle Participle
koṇayamāna m. n. koṇayamānā f.

Present Passive Participle
koṇyamāna m. n. koṇyamānā f.

Future Active Participle
koṇayiṣyat m. n. koṇayiṣyantī f.

Future Middle Participle
koṇayiṣyamāṇa m. n. koṇayiṣyamāṇā f.

Future Passive Participle
koṇayitavya m. n. koṇayitavyā f.

Future Passive Participle
koṇya m. n. koṇyā f.

Future Passive Participle
koṇanīya m. n. koṇanīyā f.

Indeclinable forms

Infinitive
koṇayitum

Absolutive
koṇayitvā

Absolutive
-koṇayya

Periphrastic Perfect
koṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria