Declension table of ?koṇitavat

Deva

MasculineSingularDualPlural
Nominativekoṇitavān koṇitavantau koṇitavantaḥ
Vocativekoṇitavan koṇitavantau koṇitavantaḥ
Accusativekoṇitavantam koṇitavantau koṇitavataḥ
Instrumentalkoṇitavatā koṇitavadbhyām koṇitavadbhiḥ
Dativekoṇitavate koṇitavadbhyām koṇitavadbhyaḥ
Ablativekoṇitavataḥ koṇitavadbhyām koṇitavadbhyaḥ
Genitivekoṇitavataḥ koṇitavatoḥ koṇitavatām
Locativekoṇitavati koṇitavatoḥ koṇitavatsu

Compound koṇitavat -

Adverb -koṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria