Declension table of ?koṇitavatī

Deva

FeminineSingularDualPlural
Nominativekoṇitavatī koṇitavatyau koṇitavatyaḥ
Vocativekoṇitavati koṇitavatyau koṇitavatyaḥ
Accusativekoṇitavatīm koṇitavatyau koṇitavatīḥ
Instrumentalkoṇitavatyā koṇitavatībhyām koṇitavatībhiḥ
Dativekoṇitavatyai koṇitavatībhyām koṇitavatībhyaḥ
Ablativekoṇitavatyāḥ koṇitavatībhyām koṇitavatībhyaḥ
Genitivekoṇitavatyāḥ koṇitavatyoḥ koṇitavatīnām
Locativekoṇitavatyām koṇitavatyoḥ koṇitavatīṣu

Compound koṇitavati - koṇitavatī -

Adverb -koṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria