Declension table of ?koṇayantī

Deva

FeminineSingularDualPlural
Nominativekoṇayantī koṇayantyau koṇayantyaḥ
Vocativekoṇayanti koṇayantyau koṇayantyaḥ
Accusativekoṇayantīm koṇayantyau koṇayantīḥ
Instrumentalkoṇayantyā koṇayantībhyām koṇayantībhiḥ
Dativekoṇayantyai koṇayantībhyām koṇayantībhyaḥ
Ablativekoṇayantyāḥ koṇayantībhyām koṇayantībhyaḥ
Genitivekoṇayantyāḥ koṇayantyoḥ koṇayantīnām
Locativekoṇayantyām koṇayantyoḥ koṇayantīṣu

Compound koṇayanti - koṇayantī -

Adverb -koṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria