Declension table of ?koṇyamāna

Deva

MasculineSingularDualPlural
Nominativekoṇyamānaḥ koṇyamānau koṇyamānāḥ
Vocativekoṇyamāna koṇyamānau koṇyamānāḥ
Accusativekoṇyamānam koṇyamānau koṇyamānān
Instrumentalkoṇyamānena koṇyamānābhyām koṇyamānaiḥ koṇyamānebhiḥ
Dativekoṇyamānāya koṇyamānābhyām koṇyamānebhyaḥ
Ablativekoṇyamānāt koṇyamānābhyām koṇyamānebhyaḥ
Genitivekoṇyamānasya koṇyamānayoḥ koṇyamānānām
Locativekoṇyamāne koṇyamānayoḥ koṇyamāneṣu

Compound koṇyamāna -

Adverb -koṇyamānam -koṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria