तिङन्तावली ?कुण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकोणयति कोणयतः कोणयन्ति
मध्यमकोणयसि कोणयथः कोणयथ
उत्तमकोणयामि कोणयावः कोणयामः


आत्मनेपदेएकद्विबहु
प्रथमकोणयते कोणयेते कोणयन्ते
मध्यमकोणयसे कोणयेथे कोणयध्वे
उत्तमकोणये कोणयावहे कोणयामहे


कर्मणिएकद्विबहु
प्रथमकोण्यते कोण्येते कोण्यन्ते
मध्यमकोण्यसे कोण्येथे कोण्यध्वे
उत्तमकोण्ये कोण्यावहे कोण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकोणयत् अकोणयताम् अकोणयन्
मध्यमअकोणयः अकोणयतम् अकोणयत
उत्तमअकोणयम् अकोणयाव अकोणयाम


आत्मनेपदेएकद्विबहु
प्रथमअकोणयत अकोणयेताम् अकोणयन्त
मध्यमअकोणयथाः अकोणयेथाम् अकोणयध्वम्
उत्तमअकोणये अकोणयावहि अकोणयामहि


कर्मणिएकद्विबहु
प्रथमअकोण्यत अकोण्येताम् अकोण्यन्त
मध्यमअकोण्यथाः अकोण्येथाम् अकोण्यध्वम्
उत्तमअकोण्ये अकोण्यावहि अकोण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकोणयेत् कोणयेताम् कोणयेयुः
मध्यमकोणयेः कोणयेतम् कोणयेत
उत्तमकोणयेयम् कोणयेव कोणयेम


आत्मनेपदेएकद्विबहु
प्रथमकोणयेत कोणयेयाताम् कोणयेरन्
मध्यमकोणयेथाः कोणयेयाथाम् कोणयेध्वम्
उत्तमकोणयेय कोणयेवहि कोणयेमहि


कर्मणिएकद्विबहु
प्रथमकोण्येत कोण्येयाताम् कोण्येरन्
मध्यमकोण्येथाः कोण्येयाथाम् कोण्येध्वम्
उत्तमकोण्येय कोण्येवहि कोण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकोणयतु कोणयताम् कोणयन्तु
मध्यमकोणय कोणयतम् कोणयत
उत्तमकोणयानि कोणयाव कोणयाम


आत्मनेपदेएकद्विबहु
प्रथमकोणयताम् कोणयेताम् कोणयन्ताम्
मध्यमकोणयस्व कोणयेथाम् कोणयध्वम्
उत्तमकोणयै कोणयावहै कोणयामहै


कर्मणिएकद्विबहु
प्रथमकोण्यताम् कोण्येताम् कोण्यन्ताम्
मध्यमकोण्यस्व कोण्येथाम् कोण्यध्वम्
उत्तमकोण्यै कोण्यावहै कोण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोणयिष्यति कोणयिष्यतः कोणयिष्यन्ति
मध्यमकोणयिष्यसि कोणयिष्यथः कोणयिष्यथ
उत्तमकोणयिष्यामि कोणयिष्यावः कोणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोणयिष्यते कोणयिष्येते कोणयिष्यन्ते
मध्यमकोणयिष्यसे कोणयिष्येथे कोणयिष्यध्वे
उत्तमकोणयिष्ये कोणयिष्यावहे कोणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोणयिता कोणयितारौ कोणयितारः
मध्यमकोणयितासि कोणयितास्थः कोणयितास्थ
उत्तमकोणयितास्मि कोणयितास्वः कोणयितास्मः

कृदन्त

क्त
कोणित m. n. कोणिता f.

क्तवतु
कोणितवत् m. n. कोणितवती f.

शतृ
कोणयत् m. n. कोणयन्ती f.

शानच्
कोणयमान m. n. कोणयमाना f.

शानच् कर्मणि
कोण्यमान m. n. कोण्यमाना f.

लुडादेश पर
कोणयिष्यत् m. n. कोणयिष्यन्ती f.

लुडादेश आत्म
कोणयिष्यमाण m. n. कोणयिष्यमाणा f.

तव्य
कोणयितव्य m. n. कोणयितव्या f.

यत्
कोण्य m. n. कोण्या f.

अनीयर्
कोणनीय m. n. कोणनीया f.

अव्यय

तुमुन्
कोणयितुम्

क्त्वा
कोणयित्वा

ल्यप्
॰कोणय्य

लिट्
कोणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria