Conjugation tables of krand

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrandāmi krandāvaḥ krandāmaḥ
Secondkrandasi krandathaḥ krandatha
Thirdkrandati krandataḥ krandanti


PassiveSingularDualPlural
Firstkrandye krandyāvahe krandyāmahe
Secondkrandyase krandyethe krandyadhve
Thirdkrandyate krandyete krandyante


Imperfect

ActiveSingularDualPlural
Firstakrandam akrandāva akrandāma
Secondakrandaḥ akrandatam akrandata
Thirdakrandat akrandatām akrandan


PassiveSingularDualPlural
Firstakrandye akrandyāvahi akrandyāmahi
Secondakrandyathāḥ akrandyethām akrandyadhvam
Thirdakrandyata akrandyetām akrandyanta


Optative

ActiveSingularDualPlural
Firstkrandeyam krandeva krandema
Secondkrandeḥ krandetam krandeta
Thirdkrandet krandetām krandeyuḥ


PassiveSingularDualPlural
Firstkrandyeya krandyevahi krandyemahi
Secondkrandyethāḥ krandyeyāthām krandyedhvam
Thirdkrandyeta krandyeyātām krandyeran


Imperative

ActiveSingularDualPlural
Firstkrandāni krandāva krandāma
Secondkranda krandatam krandata
Thirdkrandatu krandatām krandantu


PassiveSingularDualPlural
Firstkrandyai krandyāvahai krandyāmahai
Secondkrandyasva krandyethām krandyadhvam
Thirdkrandyatām krandyetām krandyantām


Future

ActiveSingularDualPlural
Firstkrandiṣyāmi krandiṣyāvaḥ krandiṣyāmaḥ
Secondkrandiṣyasi krandiṣyathaḥ krandiṣyatha
Thirdkrandiṣyati krandiṣyataḥ krandiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkranditāsmi kranditāsvaḥ kranditāsmaḥ
Secondkranditāsi kranditāsthaḥ kranditāstha
Thirdkranditā kranditārau kranditāraḥ


Perfect

ActiveSingularDualPlural
Firstcakranda cakrandiva cakrandima
Secondcakranditha cakrandathuḥ cakranda
Thirdcakranda cakrandatuḥ cakranduḥ


Aorist

ActiveSingularDualPlural
Firstakrandiṣam akrandiṣva akrandiṣma
Secondakrandīḥ akrandiṣṭam akrandiṣṭa
Thirdakrandīt akrandiṣṭām akrandiṣuḥ


MiddleSingularDualPlural
Firstakrandiṣi akrandiṣvahi akrandiṣmahi
Secondakrandiṣṭhāḥ akrandiṣāthām akrandidhvam
Thirdakrandiṣṭa akrandiṣātām akrandiṣata


Injunctive

ActiveSingularDualPlural
Firstkrandiṣam krandiṣva krandiṣma
Secondkrandīḥ krandiṣṭam krandiṣṭa
Thirdkrandīt krandiṣṭām krandiṣuḥ


MiddleSingularDualPlural
Firstkrandiṣi krandiṣvahi krandiṣmahi
Secondkrandiṣṭhāḥ krandiṣāthām krandidhvam
Thirdkrandiṣṭa krandiṣātām krandiṣata


Benedictive

ActiveSingularDualPlural
Firstkrandyāsam krandyāsva krandyāsma
Secondkrandyāḥ krandyāstam krandyāsta
Thirdkrandyāt krandyāstām krandyāsuḥ

Participles

Past Passive Participle
krandita m. n. kranditā f.

Past Active Participle
kranditavat m. n. kranditavatī f.

Present Active Participle
krandat m. n. krandantī f.

Present Passive Participle
krandyamāna m. n. krandyamānā f.

Future Active Participle
krandiṣyat m. n. krandiṣyantī f.

Future Passive Participle
kranditavya m. n. kranditavyā f.

Future Passive Participle
krandya m. n. krandyā f.

Future Passive Participle
krandanīya m. n. krandanīyā f.

Perfect Active Participle
cakrandvas m. n. cakranduṣī f.

Indeclinable forms

Infinitive
kranditum

Absolutive
kranditvā

Absolutive
-krandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria