Declension table of ?cakrandvas

Deva

MasculineSingularDualPlural
Nominativecakrandvān cakrandvāṃsau cakrandvāṃsaḥ
Vocativecakrandvan cakrandvāṃsau cakrandvāṃsaḥ
Accusativecakrandvāṃsam cakrandvāṃsau cakranduṣaḥ
Instrumentalcakranduṣā cakrandvadbhyām cakrandvadbhiḥ
Dativecakranduṣe cakrandvadbhyām cakrandvadbhyaḥ
Ablativecakranduṣaḥ cakrandvadbhyām cakrandvadbhyaḥ
Genitivecakranduṣaḥ cakranduṣoḥ cakranduṣām
Locativecakranduṣi cakranduṣoḥ cakrandvatsu

Compound cakrandvat -

Adverb -cakrandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria