Declension table of ?krandyamāna

Deva

NeuterSingularDualPlural
Nominativekrandyamānam krandyamāne krandyamānāni
Vocativekrandyamāna krandyamāne krandyamānāni
Accusativekrandyamānam krandyamāne krandyamānāni
Instrumentalkrandyamānena krandyamānābhyām krandyamānaiḥ
Dativekrandyamānāya krandyamānābhyām krandyamānebhyaḥ
Ablativekrandyamānāt krandyamānābhyām krandyamānebhyaḥ
Genitivekrandyamānasya krandyamānayoḥ krandyamānānām
Locativekrandyamāne krandyamānayoḥ krandyamāneṣu

Compound krandyamāna -

Adverb -krandyamānam -krandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria