Declension table of ?krandat

Deva

MasculineSingularDualPlural
Nominativekrandan krandantau krandantaḥ
Vocativekrandan krandantau krandantaḥ
Accusativekrandantam krandantau krandataḥ
Instrumentalkrandatā krandadbhyām krandadbhiḥ
Dativekrandate krandadbhyām krandadbhyaḥ
Ablativekrandataḥ krandadbhyām krandadbhyaḥ
Genitivekrandataḥ krandatoḥ krandatām
Locativekrandati krandatoḥ krandatsu

Compound krandat -

Adverb -krandantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria