Declension table of ?kranditavya

Deva

NeuterSingularDualPlural
Nominativekranditavyam kranditavye kranditavyāni
Vocativekranditavya kranditavye kranditavyāni
Accusativekranditavyam kranditavye kranditavyāni
Instrumentalkranditavyena kranditavyābhyām kranditavyaiḥ
Dativekranditavyāya kranditavyābhyām kranditavyebhyaḥ
Ablativekranditavyāt kranditavyābhyām kranditavyebhyaḥ
Genitivekranditavyasya kranditavyayoḥ kranditavyānām
Locativekranditavye kranditavyayoḥ kranditavyeṣu

Compound kranditavya -

Adverb -kranditavyam -kranditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria