Declension table of ?krandiṣyat

Deva

NeuterSingularDualPlural
Nominativekrandiṣyat krandiṣyantī krandiṣyatī krandiṣyanti
Vocativekrandiṣyat krandiṣyantī krandiṣyatī krandiṣyanti
Accusativekrandiṣyat krandiṣyantī krandiṣyatī krandiṣyanti
Instrumentalkrandiṣyatā krandiṣyadbhyām krandiṣyadbhiḥ
Dativekrandiṣyate krandiṣyadbhyām krandiṣyadbhyaḥ
Ablativekrandiṣyataḥ krandiṣyadbhyām krandiṣyadbhyaḥ
Genitivekrandiṣyataḥ krandiṣyatoḥ krandiṣyatām
Locativekrandiṣyati krandiṣyatoḥ krandiṣyatsu

Adverb -krandiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria