Declension table of krandita

Deva

MasculineSingularDualPlural
Nominativekranditaḥ kranditau kranditāḥ
Vocativekrandita kranditau kranditāḥ
Accusativekranditam kranditau kranditān
Instrumentalkranditena kranditābhyām kranditaiḥ kranditebhiḥ
Dativekranditāya kranditābhyām kranditebhyaḥ
Ablativekranditāt kranditābhyām kranditebhyaḥ
Genitivekranditasya kranditayoḥ kranditānām
Locativekrandite kranditayoḥ kranditeṣu

Compound krandita -

Adverb -kranditam -kranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria