Conjugation tables of ?khu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhavāmi khavāvaḥ khavāmaḥ
Secondkhavasi khavathaḥ khavatha
Thirdkhavati khavataḥ khavanti


MiddleSingularDualPlural
Firstkhave khavāvahe khavāmahe
Secondkhavase khavethe khavadhve
Thirdkhavate khavete khavante


PassiveSingularDualPlural
Firstkhūye khūyāvahe khūyāmahe
Secondkhūyase khūyethe khūyadhve
Thirdkhūyate khūyete khūyante


Imperfect

ActiveSingularDualPlural
Firstakhavam akhavāva akhavāma
Secondakhavaḥ akhavatam akhavata
Thirdakhavat akhavatām akhavan


MiddleSingularDualPlural
Firstakhave akhavāvahi akhavāmahi
Secondakhavathāḥ akhavethām akhavadhvam
Thirdakhavata akhavetām akhavanta


PassiveSingularDualPlural
Firstakhūye akhūyāvahi akhūyāmahi
Secondakhūyathāḥ akhūyethām akhūyadhvam
Thirdakhūyata akhūyetām akhūyanta


Optative

ActiveSingularDualPlural
Firstkhaveyam khaveva khavema
Secondkhaveḥ khavetam khaveta
Thirdkhavet khavetām khaveyuḥ


MiddleSingularDualPlural
Firstkhaveya khavevahi khavemahi
Secondkhavethāḥ khaveyāthām khavedhvam
Thirdkhaveta khaveyātām khaveran


PassiveSingularDualPlural
Firstkhūyeya khūyevahi khūyemahi
Secondkhūyethāḥ khūyeyāthām khūyedhvam
Thirdkhūyeta khūyeyātām khūyeran


Imperative

ActiveSingularDualPlural
Firstkhavāni khavāva khavāma
Secondkhava khavatam khavata
Thirdkhavatu khavatām khavantu


MiddleSingularDualPlural
Firstkhavai khavāvahai khavāmahai
Secondkhavasva khavethām khavadhvam
Thirdkhavatām khavetām khavantām


PassiveSingularDualPlural
Firstkhūyai khūyāvahai khūyāmahai
Secondkhūyasva khūyethām khūyadhvam
Thirdkhūyatām khūyetām khūyantām


Future

ActiveSingularDualPlural
Firstkhoṣyāmi khoṣyāvaḥ khoṣyāmaḥ
Secondkhoṣyasi khoṣyathaḥ khoṣyatha
Thirdkhoṣyati khoṣyataḥ khoṣyanti


MiddleSingularDualPlural
Firstkhoṣye khoṣyāvahe khoṣyāmahe
Secondkhoṣyase khoṣyethe khoṣyadhve
Thirdkhoṣyate khoṣyete khoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhotāsmi khotāsvaḥ khotāsmaḥ
Secondkhotāsi khotāsthaḥ khotāstha
Thirdkhotā khotārau khotāraḥ


Perfect

ActiveSingularDualPlural
Firstcukhāva cukhava cukhuva cukhaviva cukhuma cukhavima
Secondcukhotha cukhavitha cukhuvathuḥ cukhuva
Thirdcukhāva cukhuvatuḥ cukhuvuḥ


MiddleSingularDualPlural
Firstcukhuve cukhuvivahe cukhuvahe cukhuvimahe cukhumahe
Secondcukhuṣe cukhuviṣe cukhuvāthe cukhuvidhve cukhudhve
Thirdcukhuve cukhuvāte cukhuvire


Benedictive

ActiveSingularDualPlural
Firstkhūyāsam khūyāsva khūyāsma
Secondkhūyāḥ khūyāstam khūyāsta
Thirdkhūyāt khūyāstām khūyāsuḥ

Participles

Past Passive Participle
khūta m. n. khūtā f.

Past Active Participle
khūtavat m. n. khūtavatī f.

Present Active Participle
khavat m. n. khavantī f.

Present Middle Participle
khavamāna m. n. khavamānā f.

Present Passive Participle
khūyamāna m. n. khūyamānā f.

Future Active Participle
khoṣyat m. n. khoṣyantī f.

Future Middle Participle
khoṣyamāṇa m. n. khoṣyamāṇā f.

Future Passive Participle
khotavya m. n. khotavyā f.

Future Passive Participle
khavya m. n. khavyā f.

Future Passive Participle
khavanīya m. n. khavanīyā f.

Perfect Active Participle
cukhuvas m. n. cukhūṣī f.

Perfect Middle Participle
cukhvāna m. n. cukhvānā f.

Indeclinable forms

Infinitive
khotum

Absolutive
khūtvā

Absolutive
-khūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria