Declension table of ?khoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhoṣyamāṇam khoṣyamāṇe khoṣyamāṇāni
Vocativekhoṣyamāṇa khoṣyamāṇe khoṣyamāṇāni
Accusativekhoṣyamāṇam khoṣyamāṇe khoṣyamāṇāni
Instrumentalkhoṣyamāṇena khoṣyamāṇābhyām khoṣyamāṇaiḥ
Dativekhoṣyamāṇāya khoṣyamāṇābhyām khoṣyamāṇebhyaḥ
Ablativekhoṣyamāṇāt khoṣyamāṇābhyām khoṣyamāṇebhyaḥ
Genitivekhoṣyamāṇasya khoṣyamāṇayoḥ khoṣyamāṇānām
Locativekhoṣyamāṇe khoṣyamāṇayoḥ khoṣyamāṇeṣu

Compound khoṣyamāṇa -

Adverb -khoṣyamāṇam -khoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria