तिङन्तावली ?खु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखवति खवतः खवन्ति
मध्यमखवसि खवथः खवथ
उत्तमखवामि खवावः खवामः


आत्मनेपदेएकद्विबहु
प्रथमखवते खवेते खवन्ते
मध्यमखवसे खवेथे खवध्वे
उत्तमखवे खवावहे खवामहे


कर्मणिएकद्विबहु
प्रथमखूयते खूयेते खूयन्ते
मध्यमखूयसे खूयेथे खूयध्वे
उत्तमखूये खूयावहे खूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखवत् अखवताम् अखवन्
मध्यमअखवः अखवतम् अखवत
उत्तमअखवम् अखवाव अखवाम


आत्मनेपदेएकद्विबहु
प्रथमअखवत अखवेताम् अखवन्त
मध्यमअखवथाः अखवेथाम् अखवध्वम्
उत्तमअखवे अखवावहि अखवामहि


कर्मणिएकद्विबहु
प्रथमअखूयत अखूयेताम् अखूयन्त
मध्यमअखूयथाः अखूयेथाम् अखूयध्वम्
उत्तमअखूये अखूयावहि अखूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखवेत् खवेताम् खवेयुः
मध्यमखवेः खवेतम् खवेत
उत्तमखवेयम् खवेव खवेम


आत्मनेपदेएकद्विबहु
प्रथमखवेत खवेयाताम् खवेरन्
मध्यमखवेथाः खवेयाथाम् खवेध्वम्
उत्तमखवेय खवेवहि खवेमहि


कर्मणिएकद्विबहु
प्रथमखूयेत खूयेयाताम् खूयेरन्
मध्यमखूयेथाः खूयेयाथाम् खूयेध्वम्
उत्तमखूयेय खूयेवहि खूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखवतु खवताम् खवन्तु
मध्यमखव खवतम् खवत
उत्तमखवानि खवाव खवाम


आत्मनेपदेएकद्विबहु
प्रथमखवताम् खवेताम् खवन्ताम्
मध्यमखवस्व खवेथाम् खवध्वम्
उत्तमखवै खवावहै खवामहै


कर्मणिएकद्विबहु
प्रथमखूयताम् खूयेताम् खूयन्ताम्
मध्यमखूयस्व खूयेथाम् खूयध्वम्
उत्तमखूयै खूयावहै खूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखोष्यति खोष्यतः खोष्यन्ति
मध्यमखोष्यसि खोष्यथः खोष्यथ
उत्तमखोष्यामि खोष्यावः खोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखोष्यते खोष्येते खोष्यन्ते
मध्यमखोष्यसे खोष्येथे खोष्यध्वे
उत्तमखोष्ये खोष्यावहे खोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखोता खोतारौ खोतारः
मध्यमखोतासि खोतास्थः खोतास्थ
उत्तमखोतास्मि खोतास्वः खोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुखाव चुखुवतुः चुखुवुः
मध्यमचुखोथ चुखविथ चुखुवथुः चुखुव
उत्तमचुखाव चुखव चुखुव चुखविव चुखुम चुखविम


आत्मनेपदेएकद्विबहु
प्रथमचुखुवे चुखुवाते चुखुविरे
मध्यमचुखुषे चुखुविषे चुखुवाथे चुखुविध्वे चुखुध्वे
उत्तमचुखुवे चुखुविवहे चुखुवहे चुखुविमहे चुखुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखूयात् खूयास्ताम् खूयासुः
मध्यमखूयाः खूयास्तम् खूयास्त
उत्तमखूयासम् खूयास्व खूयास्म

कृदन्त

क्त
खूत m. n. खूता f.

क्तवतु
खूतवत् m. n. खूतवती f.

शतृ
खवत् m. n. खवन्ती f.

शानच्
खवमान m. n. खवमाना f.

शानच् कर्मणि
खूयमान m. n. खूयमाना f.

लुडादेश पर
खोष्यत् m. n. खोष्यन्ती f.

लुडादेश आत्म
खोष्यमाण m. n. खोष्यमाणा f.

तव्य
खोतव्य m. n. खोतव्या f.

यत्
खव्य m. n. खव्या f.

अनीयर्
खवनीय m. n. खवनीया f.

लिडादेश पर
चुखुवस् m. n. चुखूषी f.

लिडादेश आत्म
चुख्वान m. n. चुख्वाना f.

अव्यय

तुमुन्
खोतुम्

क्त्वा
खूत्वा

ल्यप्
॰खूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria