Declension table of ?cukhūṣī

Deva

FeminineSingularDualPlural
Nominativecukhūṣī cukhūṣyau cukhūṣyaḥ
Vocativecukhūṣi cukhūṣyau cukhūṣyaḥ
Accusativecukhūṣīm cukhūṣyau cukhūṣīḥ
Instrumentalcukhūṣyā cukhūṣībhyām cukhūṣībhiḥ
Dativecukhūṣyai cukhūṣībhyām cukhūṣībhyaḥ
Ablativecukhūṣyāḥ cukhūṣībhyām cukhūṣībhyaḥ
Genitivecukhūṣyāḥ cukhūṣyoḥ cukhūṣīṇām
Locativecukhūṣyām cukhūṣyoḥ cukhūṣīṣu

Compound cukhūṣi - cukhūṣī -

Adverb -cukhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria