Declension table of ?khūtavatī

Deva

FeminineSingularDualPlural
Nominativekhūtavatī khūtavatyau khūtavatyaḥ
Vocativekhūtavati khūtavatyau khūtavatyaḥ
Accusativekhūtavatīm khūtavatyau khūtavatīḥ
Instrumentalkhūtavatyā khūtavatībhyām khūtavatībhiḥ
Dativekhūtavatyai khūtavatībhyām khūtavatībhyaḥ
Ablativekhūtavatyāḥ khūtavatībhyām khūtavatībhyaḥ
Genitivekhūtavatyāḥ khūtavatyoḥ khūtavatīnām
Locativekhūtavatyām khūtavatyoḥ khūtavatīṣu

Compound khūtavati - khūtavatī -

Adverb -khūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria