Declension table of ?khavantī

Deva

FeminineSingularDualPlural
Nominativekhavantī khavantyau khavantyaḥ
Vocativekhavanti khavantyau khavantyaḥ
Accusativekhavantīm khavantyau khavantīḥ
Instrumentalkhavantyā khavantībhyām khavantībhiḥ
Dativekhavantyai khavantībhyām khavantībhyaḥ
Ablativekhavantyāḥ khavantībhyām khavantībhyaḥ
Genitivekhavantyāḥ khavantyoḥ khavantīnām
Locativekhavantyām khavantyoḥ khavantīṣu

Compound khavanti - khavantī -

Adverb -khavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria