Declension table of ?khūtavat

Deva

MasculineSingularDualPlural
Nominativekhūtavān khūtavantau khūtavantaḥ
Vocativekhūtavan khūtavantau khūtavantaḥ
Accusativekhūtavantam khūtavantau khūtavataḥ
Instrumentalkhūtavatā khūtavadbhyām khūtavadbhiḥ
Dativekhūtavate khūtavadbhyām khūtavadbhyaḥ
Ablativekhūtavataḥ khūtavadbhyām khūtavadbhyaḥ
Genitivekhūtavataḥ khūtavatoḥ khūtavatām
Locativekhūtavati khūtavatoḥ khūtavatsu

Compound khūtavat -

Adverb -khūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria