Conjugation tables of ?kac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkacāmi kacāvaḥ kacāmaḥ
Secondkacasi kacathaḥ kacatha
Thirdkacati kacataḥ kacanti


MiddleSingularDualPlural
Firstkace kacāvahe kacāmahe
Secondkacase kacethe kacadhve
Thirdkacate kacete kacante


PassiveSingularDualPlural
Firstkacye kacyāvahe kacyāmahe
Secondkacyase kacyethe kacyadhve
Thirdkacyate kacyete kacyante


Imperfect

ActiveSingularDualPlural
Firstakacam akacāva akacāma
Secondakacaḥ akacatam akacata
Thirdakacat akacatām akacan


MiddleSingularDualPlural
Firstakace akacāvahi akacāmahi
Secondakacathāḥ akacethām akacadhvam
Thirdakacata akacetām akacanta


PassiveSingularDualPlural
Firstakacye akacyāvahi akacyāmahi
Secondakacyathāḥ akacyethām akacyadhvam
Thirdakacyata akacyetām akacyanta


Optative

ActiveSingularDualPlural
Firstkaceyam kaceva kacema
Secondkaceḥ kacetam kaceta
Thirdkacet kacetām kaceyuḥ


MiddleSingularDualPlural
Firstkaceya kacevahi kacemahi
Secondkacethāḥ kaceyāthām kacedhvam
Thirdkaceta kaceyātām kaceran


PassiveSingularDualPlural
Firstkacyeya kacyevahi kacyemahi
Secondkacyethāḥ kacyeyāthām kacyedhvam
Thirdkacyeta kacyeyātām kacyeran


Imperative

ActiveSingularDualPlural
Firstkacāni kacāva kacāma
Secondkaca kacatam kacata
Thirdkacatu kacatām kacantu


MiddleSingularDualPlural
Firstkacai kacāvahai kacāmahai
Secondkacasva kacethām kacadhvam
Thirdkacatām kacetām kacantām


PassiveSingularDualPlural
Firstkacyai kacyāvahai kacyāmahai
Secondkacyasva kacyethām kacyadhvam
Thirdkacyatām kacyetām kacyantām


Future

ActiveSingularDualPlural
Firstkaciṣyāmi kaciṣyāvaḥ kaciṣyāmaḥ
Secondkaciṣyasi kaciṣyathaḥ kaciṣyatha
Thirdkaciṣyati kaciṣyataḥ kaciṣyanti


MiddleSingularDualPlural
Firstkaciṣye kaciṣyāvahe kaciṣyāmahe
Secondkaciṣyase kaciṣyethe kaciṣyadhve
Thirdkaciṣyate kaciṣyete kaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkacitāsmi kacitāsvaḥ kacitāsmaḥ
Secondkacitāsi kacitāsthaḥ kacitāstha
Thirdkacitā kacitārau kacitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāca cakaca cakaciva cakacima
Secondcakacitha cakacathuḥ cakaca
Thirdcakāca cakacatuḥ cakacuḥ


MiddleSingularDualPlural
Firstcakace cakacivahe cakacimahe
Secondcakaciṣe cakacāthe cakacidhve
Thirdcakace cakacāte cakacire


Benedictive

ActiveSingularDualPlural
Firstkacyāsam kacyāsva kacyāsma
Secondkacyāḥ kacyāstam kacyāsta
Thirdkacyāt kacyāstām kacyāsuḥ

Participles

Past Passive Participle
kakta m. n. kaktā f.

Past Active Participle
kaktavat m. n. kaktavatī f.

Present Active Participle
kacat m. n. kacantī f.

Present Middle Participle
kacamāna m. n. kacamānā f.

Present Passive Participle
kacyamāna m. n. kacyamānā f.

Future Active Participle
kaciṣyat m. n. kaciṣyantī f.

Future Middle Participle
kaciṣyamāṇa m. n. kaciṣyamāṇā f.

Future Passive Participle
kacitavya m. n. kacitavyā f.

Future Passive Participle
kācya m. n. kācyā f.

Future Passive Participle
kacanīya m. n. kacanīyā f.

Perfect Active Participle
cakacvas m. n. cakacuṣī f.

Perfect Middle Participle
cakacāna m. n. cakacānā f.

Indeclinable forms

Infinitive
kacitum

Absolutive
kaktvā

Absolutive
-kacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria