Declension table of ?cakacuṣī

Deva

FeminineSingularDualPlural
Nominativecakacuṣī cakacuṣyau cakacuṣyaḥ
Vocativecakacuṣi cakacuṣyau cakacuṣyaḥ
Accusativecakacuṣīm cakacuṣyau cakacuṣīḥ
Instrumentalcakacuṣyā cakacuṣībhyām cakacuṣībhiḥ
Dativecakacuṣyai cakacuṣībhyām cakacuṣībhyaḥ
Ablativecakacuṣyāḥ cakacuṣībhyām cakacuṣībhyaḥ
Genitivecakacuṣyāḥ cakacuṣyoḥ cakacuṣīṇām
Locativecakacuṣyām cakacuṣyoḥ cakacuṣīṣu

Compound cakacuṣi - cakacuṣī -

Adverb -cakacuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria