Declension table of ?kaciṣyat

Deva

NeuterSingularDualPlural
Nominativekaciṣyat kaciṣyantī kaciṣyatī kaciṣyanti
Vocativekaciṣyat kaciṣyantī kaciṣyatī kaciṣyanti
Accusativekaciṣyat kaciṣyantī kaciṣyatī kaciṣyanti
Instrumentalkaciṣyatā kaciṣyadbhyām kaciṣyadbhiḥ
Dativekaciṣyate kaciṣyadbhyām kaciṣyadbhyaḥ
Ablativekaciṣyataḥ kaciṣyadbhyām kaciṣyadbhyaḥ
Genitivekaciṣyataḥ kaciṣyatoḥ kaciṣyatām
Locativekaciṣyati kaciṣyatoḥ kaciṣyatsu

Adverb -kaciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria