Declension table of ?kacitavya

Deva

NeuterSingularDualPlural
Nominativekacitavyam kacitavye kacitavyāni
Vocativekacitavya kacitavye kacitavyāni
Accusativekacitavyam kacitavye kacitavyāni
Instrumentalkacitavyena kacitavyābhyām kacitavyaiḥ
Dativekacitavyāya kacitavyābhyām kacitavyebhyaḥ
Ablativekacitavyāt kacitavyābhyām kacitavyebhyaḥ
Genitivekacitavyasya kacitavyayoḥ kacitavyānām
Locativekacitavye kacitavyayoḥ kacitavyeṣu

Compound kacitavya -

Adverb -kacitavyam -kacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria