Declension table of ?kaciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaciṣyamāṇaḥ kaciṣyamāṇau kaciṣyamāṇāḥ
Vocativekaciṣyamāṇa kaciṣyamāṇau kaciṣyamāṇāḥ
Accusativekaciṣyamāṇam kaciṣyamāṇau kaciṣyamāṇān
Instrumentalkaciṣyamāṇena kaciṣyamāṇābhyām kaciṣyamāṇaiḥ kaciṣyamāṇebhiḥ
Dativekaciṣyamāṇāya kaciṣyamāṇābhyām kaciṣyamāṇebhyaḥ
Ablativekaciṣyamāṇāt kaciṣyamāṇābhyām kaciṣyamāṇebhyaḥ
Genitivekaciṣyamāṇasya kaciṣyamāṇayoḥ kaciṣyamāṇānām
Locativekaciṣyamāṇe kaciṣyamāṇayoḥ kaciṣyamāṇeṣu

Compound kaciṣyamāṇa -

Adverb -kaciṣyamāṇam -kaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria