Declension table of ?kaciṣyantī

Deva

FeminineSingularDualPlural
Nominativekaciṣyantī kaciṣyantyau kaciṣyantyaḥ
Vocativekaciṣyanti kaciṣyantyau kaciṣyantyaḥ
Accusativekaciṣyantīm kaciṣyantyau kaciṣyantīḥ
Instrumentalkaciṣyantyā kaciṣyantībhyām kaciṣyantībhiḥ
Dativekaciṣyantyai kaciṣyantībhyām kaciṣyantībhyaḥ
Ablativekaciṣyantyāḥ kaciṣyantībhyām kaciṣyantībhyaḥ
Genitivekaciṣyantyāḥ kaciṣyantyoḥ kaciṣyantīnām
Locativekaciṣyantyām kaciṣyantyoḥ kaciṣyantīṣu

Compound kaciṣyanti - kaciṣyantī -

Adverb -kaciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria