तिङन्तावली ?कच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकचति कचतः कचन्ति
मध्यमकचसि कचथः कचथ
उत्तमकचामि कचावः कचामः


आत्मनेपदेएकद्विबहु
प्रथमकचते कचेते कचन्ते
मध्यमकचसे कचेथे कचध्वे
उत्तमकचे कचावहे कचामहे


कर्मणिएकद्विबहु
प्रथमकच्यते कच्येते कच्यन्ते
मध्यमकच्यसे कच्येथे कच्यध्वे
उत्तमकच्ये कच्यावहे कच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकचत् अकचताम् अकचन्
मध्यमअकचः अकचतम् अकचत
उत्तमअकचम् अकचाव अकचाम


आत्मनेपदेएकद्विबहु
प्रथमअकचत अकचेताम् अकचन्त
मध्यमअकचथाः अकचेथाम् अकचध्वम्
उत्तमअकचे अकचावहि अकचामहि


कर्मणिएकद्विबहु
प्रथमअकच्यत अकच्येताम् अकच्यन्त
मध्यमअकच्यथाः अकच्येथाम् अकच्यध्वम्
उत्तमअकच्ये अकच्यावहि अकच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकचेत् कचेताम् कचेयुः
मध्यमकचेः कचेतम् कचेत
उत्तमकचेयम् कचेव कचेम


आत्मनेपदेएकद्विबहु
प्रथमकचेत कचेयाताम् कचेरन्
मध्यमकचेथाः कचेयाथाम् कचेध्वम्
उत्तमकचेय कचेवहि कचेमहि


कर्मणिएकद्विबहु
प्रथमकच्येत कच्येयाताम् कच्येरन्
मध्यमकच्येथाः कच्येयाथाम् कच्येध्वम्
उत्तमकच्येय कच्येवहि कच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकचतु कचताम् कचन्तु
मध्यमकच कचतम् कचत
उत्तमकचानि कचाव कचाम


आत्मनेपदेएकद्विबहु
प्रथमकचताम् कचेताम् कचन्ताम्
मध्यमकचस्व कचेथाम् कचध्वम्
उत्तमकचै कचावहै कचामहै


कर्मणिएकद्विबहु
प्रथमकच्यताम् कच्येताम् कच्यन्ताम्
मध्यमकच्यस्व कच्येथाम् कच्यध्वम्
उत्तमकच्यै कच्यावहै कच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकचिष्यति कचिष्यतः कचिष्यन्ति
मध्यमकचिष्यसि कचिष्यथः कचिष्यथ
उत्तमकचिष्यामि कचिष्यावः कचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकचिष्यते कचिष्येते कचिष्यन्ते
मध्यमकचिष्यसे कचिष्येथे कचिष्यध्वे
उत्तमकचिष्ये कचिष्यावहे कचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकचिता कचितारौ कचितारः
मध्यमकचितासि कचितास्थः कचितास्थ
उत्तमकचितास्मि कचितास्वः कचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाच चकचतुः चकचुः
मध्यमचकचिथ चकचथुः चकच
उत्तमचकाच चकच चकचिव चकचिम


आत्मनेपदेएकद्विबहु
प्रथमचकचे चकचाते चकचिरे
मध्यमचकचिषे चकचाथे चकचिध्वे
उत्तमचकचे चकचिवहे चकचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकच्यात् कच्यास्ताम् कच्यासुः
मध्यमकच्याः कच्यास्तम् कच्यास्त
उत्तमकच्यासम् कच्यास्व कच्यास्म

कृदन्त

क्त
कक्त m. n. कक्ता f.

क्तवतु
कक्तवत् m. n. कक्तवती f.

शतृ
कचत् m. n. कचन्ती f.

शानच्
कचमान m. n. कचमाना f.

शानच् कर्मणि
कच्यमान m. n. कच्यमाना f.

लुडादेश पर
कचिष्यत् m. n. कचिष्यन्ती f.

लुडादेश आत्म
कचिष्यमाण m. n. कचिष्यमाणा f.

तव्य
कचितव्य m. n. कचितव्या f.

यत्
काच्य m. n. काच्या f.

अनीयर्
कचनीय m. n. कचनीया f.

लिडादेश पर
चकच्वस् m. n. चकचुषी f.

लिडादेश आत्म
चकचान m. n. चकचाना f.

अव्यय

तुमुन्
कचितुम्

क्त्वा
कक्त्वा

ल्यप्
॰कच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria