Conjugation tables of kṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛṇomi kṛṇvaḥ kṛṇuvaḥ kṛṇmaḥ kṛṇumaḥ
Secondkṛṇoṣi kṛṇuthaḥ kṛṇutha
Thirdkṛṇoti kṛṇutaḥ kṛṇvanti


MiddleSingularDualPlural
Firstkṛṇve kṛṇvahe kṛṇuvahe kṛṇmahe kṛṇumahe
Secondkṛṇuṣe kṛṇvāthe kṛṇudhve
Thirdkṛṇute kṛṇvāte kṛṇvate


PassiveSingularDualPlural
Firstkīrye kīryāvahe kīryāmahe
Secondkīryase kīryethe kīryadhve
Thirdkīryate kīryete kīryante


Imperfect

ActiveSingularDualPlural
Firstakṛṇavam akṛṇva akṛṇuva akṛṇma akṛṇuma
Secondakṛṇoḥ akṛṇutam akṛṇuta
Thirdakṛṇot akṛṇutām akṛṇvan


MiddleSingularDualPlural
Firstakṛṇvi akṛṇvahi akṛṇuvahi akṛṇmahi akṛṇumahi
Secondakṛṇuthāḥ akṛṇvāthām akṛṇudhvam
Thirdakṛṇuta akṛṇvātām akṛṇvata


PassiveSingularDualPlural
Firstakīrye akīryāvahi akīryāmahi
Secondakīryathāḥ akīryethām akīryadhvam
Thirdakīryata akīryetām akīryanta


Optative

ActiveSingularDualPlural
Firstkṛṇuyām kṛṇuyāva kṛṇuyāma
Secondkṛṇuyāḥ kṛṇuyātam kṛṇuyāta
Thirdkṛṇuyāt kṛṇuyātām kṛṇuyuḥ


MiddleSingularDualPlural
Firstkṛṇvīya kṛṇvīvahi kṛṇvīmahi
Secondkṛṇvīthāḥ kṛṇvīyāthām kṛṇvīdhvam
Thirdkṛṇvīta kṛṇvīyātām kṛṇvīran


PassiveSingularDualPlural
Firstkīryeya kīryevahi kīryemahi
Secondkīryethāḥ kīryeyāthām kīryedhvam
Thirdkīryeta kīryeyātām kīryeran


Imperative

ActiveSingularDualPlural
Firstkṛṇavāni kṛṇavāva kṛṇavāma
Secondkṛṇu kṛṇutam kṛṇuta
Thirdkṛṇotu kṛṇutām kṛṇvantu


MiddleSingularDualPlural
Firstkṛṇavai kṛṇavāvahai kṛṇavāmahai
Secondkṛṇuṣva kṛṇvāthām kṛṇudhvam
Thirdkṛṇutām kṛṇvātām kṛṇvatām


PassiveSingularDualPlural
Firstkīryai kīryāvahai kīryāmahai
Secondkīryasva kīryethām kīryadhvam
Thirdkīryatām kīryetām kīryantām


Future

ActiveSingularDualPlural
Firstkarīṣyāmi kariṣyāmi karīṣyāvaḥ kariṣyāvaḥ karīṣyāmaḥ kariṣyāmaḥ
Secondkarīṣyasi kariṣyasi karīṣyathaḥ kariṣyathaḥ karīṣyatha kariṣyatha
Thirdkarīṣyati kariṣyati karīṣyataḥ kariṣyataḥ karīṣyanti kariṣyanti


MiddleSingularDualPlural
Firstkarīṣye kariṣye karīṣyāvahe kariṣyāvahe karīṣyāmahe kariṣyāmahe
Secondkarīṣyase kariṣyase karīṣyethe kariṣyethe karīṣyadhve kariṣyadhve
Thirdkarīṣyate kariṣyate karīṣyete kariṣyete karīṣyante kariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarītāsmi karitāsmi karītāsvaḥ karitāsvaḥ karītāsmaḥ karitāsmaḥ
Secondkarītāsi karitāsi karītāsthaḥ karitāsthaḥ karītāstha karitāstha
Thirdkarītā karitā karītārau karitārau karītāraḥ karitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāra cakara cakariva cakarima
Secondcakaritha cakarathuḥ cakara
Thirdcakāra cakaratuḥ cakaruḥ


MiddleSingularDualPlural
Firstcakare cakarivahe cakarimahe
Secondcakariṣe cakarāthe cakaridhve
Thirdcakare cakarāte cakarire


Benedictive

ActiveSingularDualPlural
Firstkīryāsam kīryāsva kīryāsma
Secondkīryāḥ kīryāstam kīryāsta
Thirdkīryāt kīryāstām kīryāsuḥ

Participles

Past Passive Participle
kīrṇa m. n. kīrṇā f.

Past Active Participle
kīrṇavat m. n. kīrṇavatī f.

Present Active Participle
kṛṇvat m. n. kṛṇvatī f.

Present Middle Participle
kṛṇvāna m. n. kṛṇvānā f.

Present Passive Participle
kīryamāṇa m. n. kīryamāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Active Participle
karīṣyat m. n. karīṣyantī f.

Future Middle Participle
karīṣyamāṇa m. n. karīṣyamāṇā f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Future Passive Participle
karitavya m. n. karitavyā f.

Future Passive Participle
karītavya m. n. karītavyā f.

Future Passive Participle
kārya m. n. kāryā f.

Future Passive Participle
karaṇīya m. n. karaṇīyā f.

Perfect Active Participle
cakarvas m. n. cakaruṣī f.

Perfect Middle Participle
cakarāṇa m. n. cakarāṇā f.

Indeclinable forms

Infinitive
karītum

Infinitive
karitum

Absolutive
kīrtvā

Absolutive
-kīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria