Declension table of ?kṛṇvatī

Deva

FeminineSingularDualPlural
Nominativekṛṇvatī kṛṇvatyau kṛṇvatyaḥ
Vocativekṛṇvati kṛṇvatyau kṛṇvatyaḥ
Accusativekṛṇvatīm kṛṇvatyau kṛṇvatīḥ
Instrumentalkṛṇvatyā kṛṇvatībhyām kṛṇvatībhiḥ
Dativekṛṇvatyai kṛṇvatībhyām kṛṇvatībhyaḥ
Ablativekṛṇvatyāḥ kṛṇvatībhyām kṛṇvatībhyaḥ
Genitivekṛṇvatyāḥ kṛṇvatyoḥ kṛṇvatīnām
Locativekṛṇvatyām kṛṇvatyoḥ kṛṇvatīṣu

Compound kṛṇvati - kṛṇvatī -

Adverb -kṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria