Conjugation tables of īṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstīṣe īṣāvahe īṣāmahe
Secondīṣase īṣethe īṣadhve
Thirdīṣate īṣete īṣante


PassiveSingularDualPlural
Firstīṣye īṣyāvahe īṣyāmahe
Secondīṣyase īṣyethe īṣyadhve
Thirdīṣyate īṣyete īṣyante


Imperfect

MiddleSingularDualPlural
Firstaiṣe aiṣāvahi aiṣāmahi
Secondaiṣathāḥ aiṣethām aiṣadhvam
Thirdaiṣata aiṣetām aiṣanta


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

MiddleSingularDualPlural
Firstīṣeya īṣevahi īṣemahi
Secondīṣethāḥ īṣeyāthām īṣedhvam
Thirdīṣeta īṣeyātām īṣeran


PassiveSingularDualPlural
Firstīṣyeya īṣyevahi īṣyemahi
Secondīṣyethāḥ īṣyeyāthām īṣyedhvam
Thirdīṣyeta īṣyeyātām īṣyeran


Imperative

MiddleSingularDualPlural
Firstīṣai īṣāvahai īṣāmahai
Secondīṣasva īṣethām īṣadhvam
Thirdīṣatām īṣetām īṣantām


PassiveSingularDualPlural
Firstīṣyai īṣyāvahai īṣyāmahai
Secondīṣyasva īṣyethām īṣyadhvam
Thirdīṣyatām īṣyetām īṣyantām


Future

MiddleSingularDualPlural
Firstīṣiṣye īṣiṣyāvahe īṣiṣyāmahe
Secondīṣiṣyase īṣiṣyethe īṣiṣyadhve
Thirdīṣiṣyate īṣiṣyete īṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīṣitāsmi īṣitāsvaḥ īṣitāsmaḥ
Secondīṣitāsi īṣitāsthaḥ īṣitāstha
Thirdīṣitā īṣitārau īṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstīṣe īṣivahe īṣimahe
Secondīṣiṣe īṣāthe īṣidhve
Thirdīṣe īṣāte īṣire


Benedictive

ActiveSingularDualPlural
Firstīṣyāsam īṣyāsva īṣyāsma
Secondīṣyāḥ īṣyāstam īṣyāsta
Thirdīṣyāt īṣyāstām īṣyāsuḥ

Participles

Past Passive Participle
īṣita m. n. īṣitā f.

Past Active Participle
īṣitavat m. n. īṣitavatī f.

Present Middle Participle
īṣamāṇa m. n. īṣamāṇā f.

Present Passive Participle
īṣyamāṇa m. n. īṣyamāṇā f.

Future Middle Participle
īṣiṣyamāṇa m. n. īṣiṣyamāṇā f.

Future Passive Participle
īṣitavya m. n. īṣitavyā f.

Future Passive Participle
īṣya m. n. īṣyā f.

Future Passive Participle
īṣaṇīya m. n. īṣaṇīyā f.

Perfect Middle Participle
īṣāṇa m. n. īṣāṇā f.

Indeclinable forms

Infinitive
īṣitum

Absolutive
īṣitvā

Absolutive
-īṣya

Periphrastic Perfect
īṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria