Declension table of ?īṣitavat

Deva

MasculineSingularDualPlural
Nominativeīṣitavān īṣitavantau īṣitavantaḥ
Vocativeīṣitavan īṣitavantau īṣitavantaḥ
Accusativeīṣitavantam īṣitavantau īṣitavataḥ
Instrumentalīṣitavatā īṣitavadbhyām īṣitavadbhiḥ
Dativeīṣitavate īṣitavadbhyām īṣitavadbhyaḥ
Ablativeīṣitavataḥ īṣitavadbhyām īṣitavadbhyaḥ
Genitiveīṣitavataḥ īṣitavatoḥ īṣitavatām
Locativeīṣitavati īṣitavatoḥ īṣitavatsu

Compound īṣitavat -

Adverb -īṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria