Declension table of ?īṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīṣiṣyamāṇaḥ īṣiṣyamāṇau īṣiṣyamāṇāḥ
Vocativeīṣiṣyamāṇa īṣiṣyamāṇau īṣiṣyamāṇāḥ
Accusativeīṣiṣyamāṇam īṣiṣyamāṇau īṣiṣyamāṇān
Instrumentalīṣiṣyamāṇena īṣiṣyamāṇābhyām īṣiṣyamāṇaiḥ īṣiṣyamāṇebhiḥ
Dativeīṣiṣyamāṇāya īṣiṣyamāṇābhyām īṣiṣyamāṇebhyaḥ
Ablativeīṣiṣyamāṇāt īṣiṣyamāṇābhyām īṣiṣyamāṇebhyaḥ
Genitiveīṣiṣyamāṇasya īṣiṣyamāṇayoḥ īṣiṣyamāṇānām
Locativeīṣiṣyamāṇe īṣiṣyamāṇayoḥ īṣiṣyamāṇeṣu

Compound īṣiṣyamāṇa -

Adverb -īṣiṣyamāṇam -īṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria