Declension table of ?īṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeīṣamāṇam īṣamāṇe īṣamāṇāni
Vocativeīṣamāṇa īṣamāṇe īṣamāṇāni
Accusativeīṣamāṇam īṣamāṇe īṣamāṇāni
Instrumentalīṣamāṇena īṣamāṇābhyām īṣamāṇaiḥ
Dativeīṣamāṇāya īṣamāṇābhyām īṣamāṇebhyaḥ
Ablativeīṣamāṇāt īṣamāṇābhyām īṣamāṇebhyaḥ
Genitiveīṣamāṇasya īṣamāṇayoḥ īṣamāṇānām
Locativeīṣamāṇe īṣamāṇayoḥ īṣamāṇeṣu

Compound īṣamāṇa -

Adverb -īṣamāṇam -īṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria