Declension table of ?īṣitā

Deva

FeminineSingularDualPlural
Nominativeīṣitā īṣite īṣitāḥ
Vocativeīṣite īṣite īṣitāḥ
Accusativeīṣitām īṣite īṣitāḥ
Instrumentalīṣitayā īṣitābhyām īṣitābhiḥ
Dativeīṣitāyai īṣitābhyām īṣitābhyaḥ
Ablativeīṣitāyāḥ īṣitābhyām īṣitābhyaḥ
Genitiveīṣitāyāḥ īṣitayoḥ īṣitānām
Locativeīṣitāyām īṣitayoḥ īṣitāsu

Adverb -īṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria