तिङन्तावली ईष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईषते ईषेते ईषन्ते
मध्यमईषसे ईषेथे ईषध्वे
उत्तमईषे ईषावहे ईषामहे


कर्मणिएकद्विबहु
प्रथमईष्यते ईष्येते ईष्यन्ते
मध्यमईष्यसे ईष्येथे ईष्यध्वे
उत्तमईष्ये ईष्यावहे ईष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐषत ऐषेताम् ऐषन्त
मध्यमऐषथाः ऐषेथाम् ऐषध्वम्
उत्तमऐषे ऐषावहि ऐषामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईषेत ईषेयाताम् ईषेरन्
मध्यमईषेथाः ईषेयाथाम् ईषेध्वम्
उत्तमईषेय ईषेवहि ईषेमहि


कर्मणिएकद्विबहु
प्रथमईष्येत ईष्येयाताम् ईष्येरन्
मध्यमईष्येथाः ईष्येयाथाम् ईष्येध्वम्
उत्तमईष्येय ईष्येवहि ईष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईषताम् ईषेताम् ईषन्ताम्
मध्यमईषस्व ईषेथाम् ईषध्वम्
उत्तमईषै ईषावहै ईषामहै


कर्मणिएकद्विबहु
प्रथमईष्यताम् ईष्येताम् ईष्यन्ताम्
मध्यमईष्यस्व ईष्येथाम् ईष्यध्वम्
उत्तमईष्यै ईष्यावहै ईष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमईषिष्यते ईषिष्येते ईषिष्यन्ते
मध्यमईषिष्यसे ईषिष्येथे ईषिष्यध्वे
उत्तमईषिष्ये ईषिष्यावहे ईषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईषिता ईषितारौ ईषितारः
मध्यमईषितासि ईषितास्थः ईषितास्थ
उत्तमईषितास्मि ईषितास्वः ईषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईषे ईषाते ईषिरे
मध्यमईषिषे ईषाथे ईषिध्वे
उत्तमईषे ईषिवहे ईषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईष्यात् ईष्यास्ताम् ईष्यासुः
मध्यमईष्याः ईष्यास्तम् ईष्यास्त
उत्तमईष्यासम् ईष्यास्व ईष्यास्म

कृदन्त

क्त
ईषित m. n. ईषिता f.

क्तवतु
ईषितवत् m. n. ईषितवती f.

शानच्
ईषमाण m. n. ईषमाणा f.

शानच् कर्मणि
ईष्यमाण m. n. ईष्यमाणा f.

लुडादेश आत्म
ईषिष्यमाण m. n. ईषिष्यमाणा f.

तव्य
ईषितव्य m. n. ईषितव्या f.

यत्
ईष्य m. n. ईष्या f.

अनीयर्
ईषणीय m. n. ईषणीया f.

लिडादेश आत्म
ईषाण m. n. ईषाणा f.

अव्यय

तुमुन्
ईषितुम्

क्त्वा
ईषित्वा

ल्यप्
॰ईष्य

लिट्
ईषाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria