Conjugation tables of hlād

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsthlāde hlādāvahe hlādāmahe
Secondhlādase hlādethe hlādadhve
Thirdhlādate hlādete hlādante


PassiveSingularDualPlural
Firsthlādye hlādyāvahe hlādyāmahe
Secondhlādyase hlādyethe hlādyadhve
Thirdhlādyate hlādyete hlādyante


Imperfect

MiddleSingularDualPlural
Firstahlāde ahlādāvahi ahlādāmahi
Secondahlādathāḥ ahlādethām ahlādadhvam
Thirdahlādata ahlādetām ahlādanta


PassiveSingularDualPlural
Firstahlādye ahlādyāvahi ahlādyāmahi
Secondahlādyathāḥ ahlādyethām ahlādyadhvam
Thirdahlādyata ahlādyetām ahlādyanta


Optative

MiddleSingularDualPlural
Firsthlādeya hlādevahi hlādemahi
Secondhlādethāḥ hlādeyāthām hlādedhvam
Thirdhlādeta hlādeyātām hlāderan


PassiveSingularDualPlural
Firsthlādyeya hlādyevahi hlādyemahi
Secondhlādyethāḥ hlādyeyāthām hlādyedhvam
Thirdhlādyeta hlādyeyātām hlādyeran


Imperative

MiddleSingularDualPlural
Firsthlādai hlādāvahai hlādāmahai
Secondhlādasva hlādethām hlādadhvam
Thirdhlādatām hlādetām hlādantām


PassiveSingularDualPlural
Firsthlādyai hlādyāvahai hlādyāmahai
Secondhlādyasva hlādyethām hlādyadhvam
Thirdhlādyatām hlādyetām hlādyantām


Future

MiddleSingularDualPlural
Firsthlādiṣye hlādiṣyāvahe hlādiṣyāmahe
Secondhlādiṣyase hlādiṣyethe hlādiṣyadhve
Thirdhlādiṣyate hlādiṣyete hlādiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthlāditāsmi hlāditāsvaḥ hlāditāsmaḥ
Secondhlāditāsi hlāditāsthaḥ hlāditāstha
Thirdhlāditā hlāditārau hlāditāraḥ


Perfect

MiddleSingularDualPlural
Firstjahlāde jahlādivahe jahlādimahe
Secondjahlādiṣe jahlādāthe jahlādidhve
Thirdjahlāde jahlādāte jahlādire


Benedictive

ActiveSingularDualPlural
Firsthlādyāsam hlādyāsva hlādyāsma
Secondhlādyāḥ hlādyāstam hlādyāsta
Thirdhlādyāt hlādyāstām hlādyāsuḥ

Participles

Past Passive Participle
hlādita m. n. hlāditā f.

Past Active Participle
hlāditavat m. n. hlāditavatī f.

Present Middle Participle
hlādamāna m. n. hlādamānā f.

Present Passive Participle
hlādyamāna m. n. hlādyamānā f.

Future Middle Participle
hlādiṣyamāṇa m. n. hlādiṣyamāṇā f.

Future Passive Participle
hlāditavya m. n. hlāditavyā f.

Future Passive Participle
hlādya m. n. hlādyā f.

Future Passive Participle
hlādanīya m. n. hlādanīyā f.

Perfect Middle Participle
jahlādāna m. n. jahlādānā f.

Indeclinable forms

Infinitive
hlāditum

Absolutive
hlāditvā

Absolutive
-hlādya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthlādayāmi hlādayāvaḥ hlādayāmaḥ
Secondhlādayasi hlādayathaḥ hlādayatha
Thirdhlādayati hlādayataḥ hlādayanti


MiddleSingularDualPlural
Firsthlādaye hlādayāvahe hlādayāmahe
Secondhlādayase hlādayethe hlādayadhve
Thirdhlādayate hlādayete hlādayante


PassiveSingularDualPlural
Firsthlādye hlādyāvahe hlādyāmahe
Secondhlādyase hlādyethe hlādyadhve
Thirdhlādyate hlādyete hlādyante


Imperfect

ActiveSingularDualPlural
Firstahlādayam ahlādayāva ahlādayāma
Secondahlādayaḥ ahlādayatam ahlādayata
Thirdahlādayat ahlādayatām ahlādayan


MiddleSingularDualPlural
Firstahlādaye ahlādayāvahi ahlādayāmahi
Secondahlādayathāḥ ahlādayethām ahlādayadhvam
Thirdahlādayata ahlādayetām ahlādayanta


PassiveSingularDualPlural
Firstahlādye ahlādyāvahi ahlādyāmahi
Secondahlādyathāḥ ahlādyethām ahlādyadhvam
Thirdahlādyata ahlādyetām ahlādyanta


Optative

ActiveSingularDualPlural
Firsthlādayeyam hlādayeva hlādayema
Secondhlādayeḥ hlādayetam hlādayeta
Thirdhlādayet hlādayetām hlādayeyuḥ


MiddleSingularDualPlural
Firsthlādayeya hlādayevahi hlādayemahi
Secondhlādayethāḥ hlādayeyāthām hlādayedhvam
Thirdhlādayeta hlādayeyātām hlādayeran


PassiveSingularDualPlural
Firsthlādyeya hlādyevahi hlādyemahi
Secondhlādyethāḥ hlādyeyāthām hlādyedhvam
Thirdhlādyeta hlādyeyātām hlādyeran


Imperative

ActiveSingularDualPlural
Firsthlādayāni hlādayāva hlādayāma
Secondhlādaya hlādayatam hlādayata
Thirdhlādayatu hlādayatām hlādayantu


MiddleSingularDualPlural
Firsthlādayai hlādayāvahai hlādayāmahai
Secondhlādayasva hlādayethām hlādayadhvam
Thirdhlādayatām hlādayetām hlādayantām


PassiveSingularDualPlural
Firsthlādyai hlādyāvahai hlādyāmahai
Secondhlādyasva hlādyethām hlādyadhvam
Thirdhlādyatām hlādyetām hlādyantām


Future

ActiveSingularDualPlural
Firsthlādayiṣyāmi hlādayiṣyāvaḥ hlādayiṣyāmaḥ
Secondhlādayiṣyasi hlādayiṣyathaḥ hlādayiṣyatha
Thirdhlādayiṣyati hlādayiṣyataḥ hlādayiṣyanti


MiddleSingularDualPlural
Firsthlādayiṣye hlādayiṣyāvahe hlādayiṣyāmahe
Secondhlādayiṣyase hlādayiṣyethe hlādayiṣyadhve
Thirdhlādayiṣyate hlādayiṣyete hlādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthlādayitāsmi hlādayitāsvaḥ hlādayitāsmaḥ
Secondhlādayitāsi hlādayitāsthaḥ hlādayitāstha
Thirdhlādayitā hlādayitārau hlādayitāraḥ


Aorist

ActiveSingularDualPlural
Firstajihladam ajihladāva ajihladāma
Secondajihladaḥ ajihladatam ajihladata
Thirdajihladat ajihladatām ajihladan


MiddleSingularDualPlural
Firstajihlade ajihladāvahi ajihladāmahi
Secondajihladathāḥ ajihladethām ajihladadhvam
Thirdajihladata ajihladetām ajihladanta

Participles

Past Passive Participle
hlādita m. n. hlāditā f.

Past Active Participle
hlāditavat m. n. hlāditavatī f.

Present Active Participle
hlādayat m. n. hlādayantī f.

Present Middle Participle
hlādayamāna m. n. hlādayamānā f.

Present Passive Participle
hlādyamāna m. n. hlādyamānā f.

Future Active Participle
hlādayiṣyat m. n. hlādayiṣyantī f.

Future Middle Participle
hlādayiṣyamāṇa m. n. hlādayiṣyamāṇā f.

Future Passive Participle
hlādya m. n. hlādyā f.

Future Passive Participle
hlādanīya m. n. hlādanīyā f.

Future Passive Participle
hlādayitavya m. n. hlādayitavyā f.

Indeclinable forms

Infinitive
hlādayitum

Absolutive
hlādayitvā

Absolutive
-hlādya

Periphrastic Perfect
hlādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria