Declension table of ?hlādamāna

Deva

NeuterSingularDualPlural
Nominativehlādamānam hlādamāne hlādamānāni
Vocativehlādamāna hlādamāne hlādamānāni
Accusativehlādamānam hlādamāne hlādamānāni
Instrumentalhlādamānena hlādamānābhyām hlādamānaiḥ
Dativehlādamānāya hlādamānābhyām hlādamānebhyaḥ
Ablativehlādamānāt hlādamānābhyām hlādamānebhyaḥ
Genitivehlādamānasya hlādamānayoḥ hlādamānānām
Locativehlādamāne hlādamānayoḥ hlādamāneṣu

Compound hlādamāna -

Adverb -hlādamānam -hlādamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria