Declension table of ?hlādiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehlādiṣyamāṇam hlādiṣyamāṇe hlādiṣyamāṇāni
Vocativehlādiṣyamāṇa hlādiṣyamāṇe hlādiṣyamāṇāni
Accusativehlādiṣyamāṇam hlādiṣyamāṇe hlādiṣyamāṇāni
Instrumentalhlādiṣyamāṇena hlādiṣyamāṇābhyām hlādiṣyamāṇaiḥ
Dativehlādiṣyamāṇāya hlādiṣyamāṇābhyām hlādiṣyamāṇebhyaḥ
Ablativehlādiṣyamāṇāt hlādiṣyamāṇābhyām hlādiṣyamāṇebhyaḥ
Genitivehlādiṣyamāṇasya hlādiṣyamāṇayoḥ hlādiṣyamāṇānām
Locativehlādiṣyamāṇe hlādiṣyamāṇayoḥ hlādiṣyamāṇeṣu

Compound hlādiṣyamāṇa -

Adverb -hlādiṣyamāṇam -hlādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria