Declension table of ?hlādamāna

Deva

MasculineSingularDualPlural
Nominativehlādamānaḥ hlādamānau hlādamānāḥ
Vocativehlādamāna hlādamānau hlādamānāḥ
Accusativehlādamānam hlādamānau hlādamānān
Instrumentalhlādamānena hlādamānābhyām hlādamānaiḥ hlādamānebhiḥ
Dativehlādamānāya hlādamānābhyām hlādamānebhyaḥ
Ablativehlādamānāt hlādamānābhyām hlādamānebhyaḥ
Genitivehlādamānasya hlādamānayoḥ hlādamānānām
Locativehlādamāne hlādamānayoḥ hlādamāneṣu

Compound hlādamāna -

Adverb -hlādamānam -hlādamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria