Declension table of ?hlādiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehlādiṣyamāṇaḥ hlādiṣyamāṇau hlādiṣyamāṇāḥ
Vocativehlādiṣyamāṇa hlādiṣyamāṇau hlādiṣyamāṇāḥ
Accusativehlādiṣyamāṇam hlādiṣyamāṇau hlādiṣyamāṇān
Instrumentalhlādiṣyamāṇena hlādiṣyamāṇābhyām hlādiṣyamāṇaiḥ hlādiṣyamāṇebhiḥ
Dativehlādiṣyamāṇāya hlādiṣyamāṇābhyām hlādiṣyamāṇebhyaḥ
Ablativehlādiṣyamāṇāt hlādiṣyamāṇābhyām hlādiṣyamāṇebhyaḥ
Genitivehlādiṣyamāṇasya hlādiṣyamāṇayoḥ hlādiṣyamāṇānām
Locativehlādiṣyamāṇe hlādiṣyamāṇayoḥ hlādiṣyamāṇeṣu

Compound hlādiṣyamāṇa -

Adverb -hlādiṣyamāṇam -hlādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria