Declension table of ?jahlādāna

Deva

NeuterSingularDualPlural
Nominativejahlādānam jahlādāne jahlādānāni
Vocativejahlādāna jahlādāne jahlādānāni
Accusativejahlādānam jahlādāne jahlādānāni
Instrumentaljahlādānena jahlādānābhyām jahlādānaiḥ
Dativejahlādānāya jahlādānābhyām jahlādānebhyaḥ
Ablativejahlādānāt jahlādānābhyām jahlādānebhyaḥ
Genitivejahlādānasya jahlādānayoḥ jahlādānānām
Locativejahlādāne jahlādānayoḥ jahlādāneṣu

Compound jahlādāna -

Adverb -jahlādānam -jahlādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria