Conjugation tables of ?ghur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghurāmi ghurāvaḥ ghurāmaḥ
Secondghurasi ghurathaḥ ghuratha
Thirdghurati ghurataḥ ghuranti


MiddleSingularDualPlural
Firstghure ghurāvahe ghurāmahe
Secondghurase ghurethe ghuradhve
Thirdghurate ghurete ghurante


PassiveSingularDualPlural
Firstghurye ghuryāvahe ghuryāmahe
Secondghuryase ghuryethe ghuryadhve
Thirdghuryate ghuryete ghuryante


Imperfect

ActiveSingularDualPlural
Firstaghuram aghurāva aghurāma
Secondaghuraḥ aghuratam aghurata
Thirdaghurat aghuratām aghuran


MiddleSingularDualPlural
Firstaghure aghurāvahi aghurāmahi
Secondaghurathāḥ aghurethām aghuradhvam
Thirdaghurata aghuretām aghuranta


PassiveSingularDualPlural
Firstaghurye aghuryāvahi aghuryāmahi
Secondaghuryathāḥ aghuryethām aghuryadhvam
Thirdaghuryata aghuryetām aghuryanta


Optative

ActiveSingularDualPlural
Firstghureyam ghureva ghurema
Secondghureḥ ghuretam ghureta
Thirdghuret ghuretām ghureyuḥ


MiddleSingularDualPlural
Firstghureya ghurevahi ghuremahi
Secondghurethāḥ ghureyāthām ghuredhvam
Thirdghureta ghureyātām ghureran


PassiveSingularDualPlural
Firstghuryeya ghuryevahi ghuryemahi
Secondghuryethāḥ ghuryeyāthām ghuryedhvam
Thirdghuryeta ghuryeyātām ghuryeran


Imperative

ActiveSingularDualPlural
Firstghurāṇi ghurāva ghurāma
Secondghura ghuratam ghurata
Thirdghuratu ghuratām ghurantu


MiddleSingularDualPlural
Firstghurai ghurāvahai ghurāmahai
Secondghurasva ghurethām ghuradhvam
Thirdghuratām ghuretām ghurantām


PassiveSingularDualPlural
Firstghuryai ghuryāvahai ghuryāmahai
Secondghuryasva ghuryethām ghuryadhvam
Thirdghuryatām ghuryetām ghuryantām


Future

ActiveSingularDualPlural
Firstghoriṣyāmi ghoriṣyāvaḥ ghoriṣyāmaḥ
Secondghoriṣyasi ghoriṣyathaḥ ghoriṣyatha
Thirdghoriṣyati ghoriṣyataḥ ghoriṣyanti


MiddleSingularDualPlural
Firstghoriṣye ghoriṣyāvahe ghoriṣyāmahe
Secondghoriṣyase ghoriṣyethe ghoriṣyadhve
Thirdghoriṣyate ghoriṣyete ghoriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghoritāsmi ghoritāsvaḥ ghoritāsmaḥ
Secondghoritāsi ghoritāsthaḥ ghoritāstha
Thirdghoritā ghoritārau ghoritāraḥ


Perfect

ActiveSingularDualPlural
Firstjughora jughuriva jughurima
Secondjughoritha jughurathuḥ jughura
Thirdjughora jughuratuḥ jughuruḥ


MiddleSingularDualPlural
Firstjughure jughurivahe jughurimahe
Secondjughuriṣe jughurāthe jughuridhve
Thirdjughure jughurāte jughurire


Benedictive

ActiveSingularDualPlural
Firstghuryāsam ghuryāsva ghuryāsma
Secondghuryāḥ ghuryāstam ghuryāsta
Thirdghuryāt ghuryāstām ghuryāsuḥ

Participles

Past Passive Participle
ghurta m. n. ghurtā f.

Past Active Participle
ghurtavat m. n. ghurtavatī f.

Present Active Participle
ghurat m. n. ghurantī f.

Present Middle Participle
ghuramāṇa m. n. ghuramāṇā f.

Present Passive Participle
ghuryamāṇa m. n. ghuryamāṇā f.

Future Active Participle
ghoriṣyat m. n. ghoriṣyantī f.

Future Middle Participle
ghoriṣyamāṇa m. n. ghoriṣyamāṇā f.

Future Passive Participle
ghoritavya m. n. ghoritavyā f.

Future Passive Participle
ghorya m. n. ghoryā f.

Future Passive Participle
ghoraṇīya m. n. ghoraṇīyā f.

Perfect Active Participle
jughurvas m. n. jughuruṣī f.

Perfect Middle Participle
jughurāṇa m. n. jughurāṇā f.

Indeclinable forms

Infinitive
ghoritum

Absolutive
ghurtvā

Absolutive
-ghurya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria