Declension table of ?jughurāṇa

Deva

NeuterSingularDualPlural
Nominativejughurāṇam jughurāṇe jughurāṇāni
Vocativejughurāṇa jughurāṇe jughurāṇāni
Accusativejughurāṇam jughurāṇe jughurāṇāni
Instrumentaljughurāṇena jughurāṇābhyām jughurāṇaiḥ
Dativejughurāṇāya jughurāṇābhyām jughurāṇebhyaḥ
Ablativejughurāṇāt jughurāṇābhyām jughurāṇebhyaḥ
Genitivejughurāṇasya jughurāṇayoḥ jughurāṇānām
Locativejughurāṇe jughurāṇayoḥ jughurāṇeṣu

Compound jughurāṇa -

Adverb -jughurāṇam -jughurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria