Declension table of ?jughuruṣī

Deva

FeminineSingularDualPlural
Nominativejughuruṣī jughuruṣyau jughuruṣyaḥ
Vocativejughuruṣi jughuruṣyau jughuruṣyaḥ
Accusativejughuruṣīm jughuruṣyau jughuruṣīḥ
Instrumentaljughuruṣyā jughuruṣībhyām jughuruṣībhiḥ
Dativejughuruṣyai jughuruṣībhyām jughuruṣībhyaḥ
Ablativejughuruṣyāḥ jughuruṣībhyām jughuruṣībhyaḥ
Genitivejughuruṣyāḥ jughuruṣyoḥ jughuruṣīṇām
Locativejughuruṣyām jughuruṣyoḥ jughuruṣīṣu

Compound jughuruṣi - jughuruṣī -

Adverb -jughuruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria