Declension table of ?ghoriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghoriṣyamāṇā ghoriṣyamāṇe ghoriṣyamāṇāḥ
Vocativeghoriṣyamāṇe ghoriṣyamāṇe ghoriṣyamāṇāḥ
Accusativeghoriṣyamāṇām ghoriṣyamāṇe ghoriṣyamāṇāḥ
Instrumentalghoriṣyamāṇayā ghoriṣyamāṇābhyām ghoriṣyamāṇābhiḥ
Dativeghoriṣyamāṇāyai ghoriṣyamāṇābhyām ghoriṣyamāṇābhyaḥ
Ablativeghoriṣyamāṇāyāḥ ghoriṣyamāṇābhyām ghoriṣyamāṇābhyaḥ
Genitiveghoriṣyamāṇāyāḥ ghoriṣyamāṇayoḥ ghoriṣyamāṇānām
Locativeghoriṣyamāṇāyām ghoriṣyamāṇayoḥ ghoriṣyamāṇāsu

Adverb -ghoriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria