Declension table of ghoraṇīya

Deva

MasculineSingularDualPlural
Nominativeghoraṇīyaḥ ghoraṇīyau ghoraṇīyāḥ
Vocativeghoraṇīya ghoraṇīyau ghoraṇīyāḥ
Accusativeghoraṇīyam ghoraṇīyau ghoraṇīyān
Instrumentalghoraṇīyena ghoraṇīyābhyām ghoraṇīyaiḥ
Dativeghoraṇīyāya ghoraṇīyābhyām ghoraṇīyebhyaḥ
Ablativeghoraṇīyāt ghoraṇīyābhyām ghoraṇīyebhyaḥ
Genitiveghoraṇīyasya ghoraṇīyayoḥ ghoraṇīyānām
Locativeghoraṇīye ghoraṇīyayoḥ ghoraṇīyeṣu

Compound ghoraṇīya -

Adverb -ghoraṇīyam -ghoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria