Declension table of ?jughurāṇa

Deva

MasculineSingularDualPlural
Nominativejughurāṇaḥ jughurāṇau jughurāṇāḥ
Vocativejughurāṇa jughurāṇau jughurāṇāḥ
Accusativejughurāṇam jughurāṇau jughurāṇān
Instrumentaljughurāṇena jughurāṇābhyām jughurāṇaiḥ jughurāṇebhiḥ
Dativejughurāṇāya jughurāṇābhyām jughurāṇebhyaḥ
Ablativejughurāṇāt jughurāṇābhyām jughurāṇebhyaḥ
Genitivejughurāṇasya jughurāṇayoḥ jughurāṇānām
Locativejughurāṇe jughurāṇayoḥ jughurāṇeṣu

Compound jughurāṇa -

Adverb -jughurāṇam -jughurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria