Declension table of ?ghurtavatī

Deva

FeminineSingularDualPlural
Nominativeghurtavatī ghurtavatyau ghurtavatyaḥ
Vocativeghurtavati ghurtavatyau ghurtavatyaḥ
Accusativeghurtavatīm ghurtavatyau ghurtavatīḥ
Instrumentalghurtavatyā ghurtavatībhyām ghurtavatībhiḥ
Dativeghurtavatyai ghurtavatībhyām ghurtavatībhyaḥ
Ablativeghurtavatyāḥ ghurtavatībhyām ghurtavatībhyaḥ
Genitiveghurtavatyāḥ ghurtavatyoḥ ghurtavatīnām
Locativeghurtavatyām ghurtavatyoḥ ghurtavatīṣu

Compound ghurtavati - ghurtavatī -

Adverb -ghurtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria