Conjugation tables of gah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgahayāmi gahayāvaḥ gahayāmaḥ
Secondgahayasi gahayathaḥ gahayatha
Thirdgahayati gahayataḥ gahayanti


MiddleSingularDualPlural
Firstgahaye gahayāvahe gahayāmahe
Secondgahayase gahayethe gahayadhve
Thirdgahayate gahayete gahayante


PassiveSingularDualPlural
Firstgahye gahyāvahe gahyāmahe
Secondgahyase gahyethe gahyadhve
Thirdgahyate gahyete gahyante


Imperfect

ActiveSingularDualPlural
Firstagahayam agahayāva agahayāma
Secondagahayaḥ agahayatam agahayata
Thirdagahayat agahayatām agahayan


MiddleSingularDualPlural
Firstagahaye agahayāvahi agahayāmahi
Secondagahayathāḥ agahayethām agahayadhvam
Thirdagahayata agahayetām agahayanta


PassiveSingularDualPlural
Firstagahye agahyāvahi agahyāmahi
Secondagahyathāḥ agahyethām agahyadhvam
Thirdagahyata agahyetām agahyanta


Optative

ActiveSingularDualPlural
Firstgahayeyam gahayeva gahayema
Secondgahayeḥ gahayetam gahayeta
Thirdgahayet gahayetām gahayeyuḥ


MiddleSingularDualPlural
Firstgahayeya gahayevahi gahayemahi
Secondgahayethāḥ gahayeyāthām gahayedhvam
Thirdgahayeta gahayeyātām gahayeran


PassiveSingularDualPlural
Firstgahyeya gahyevahi gahyemahi
Secondgahyethāḥ gahyeyāthām gahyedhvam
Thirdgahyeta gahyeyātām gahyeran


Imperative

ActiveSingularDualPlural
Firstgahayāni gahayāva gahayāma
Secondgahaya gahayatam gahayata
Thirdgahayatu gahayatām gahayantu


MiddleSingularDualPlural
Firstgahayai gahayāvahai gahayāmahai
Secondgahayasva gahayethām gahayadhvam
Thirdgahayatām gahayetām gahayantām


PassiveSingularDualPlural
Firstgahyai gahyāvahai gahyāmahai
Secondgahyasva gahyethām gahyadhvam
Thirdgahyatām gahyetām gahyantām


Future

ActiveSingularDualPlural
Firstgahayiṣyāmi gahayiṣyāvaḥ gahayiṣyāmaḥ
Secondgahayiṣyasi gahayiṣyathaḥ gahayiṣyatha
Thirdgahayiṣyati gahayiṣyataḥ gahayiṣyanti


MiddleSingularDualPlural
Firstgahayiṣye gahayiṣyāvahe gahayiṣyāmahe
Secondgahayiṣyase gahayiṣyethe gahayiṣyadhve
Thirdgahayiṣyate gahayiṣyete gahayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgahayitāsmi gahayitāsvaḥ gahayitāsmaḥ
Secondgahayitāsi gahayitāsthaḥ gahayitāstha
Thirdgahayitā gahayitārau gahayitāraḥ

Participles

Past Passive Participle
gahita m. n. gahitā f.

Past Active Participle
gahitavat m. n. gahitavatī f.

Present Active Participle
gahayat m. n. gahayantī f.

Present Middle Participle
gahayamāna m. n. gahayamānā f.

Present Passive Participle
gahyamāna m. n. gahyamānā f.

Future Active Participle
gahayiṣyat m. n. gahayiṣyantī f.

Future Middle Participle
gahayiṣyamāṇa m. n. gahayiṣyamāṇā f.

Future Passive Participle
gahayitavya m. n. gahayitavyā f.

Future Passive Participle
gahya m. n. gahyā f.

Future Passive Participle
gahanīya m. n. gahanīyā f.

Indeclinable forms

Infinitive
gahayitum

Absolutive
gahayitvā

Absolutive
-gahayya

Periphrastic Perfect
gahayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria